Glories of Srila Gopal Bhatta Goswami

2020-07-10
Srimad Bhagavatam 12.01.12-14 - Glories of Srila Gopal Bhatta Goswami (download mp3)
by Gauranga Priya Prabhu at ISKCON Chowpatty
www.iskcondesiretree.com




SB 12.01.12
sa eva candraguptaṁ vai
dvijo rājye ’bhiṣekṣyati
tat-suto vārisāras tu
tataś cāśokavardhanaḥ


Translation:
This brāhmaṇa will enthrone Candragupta, whose son will be named Vārisāra. The son of Vārisāra will be Aśokavardhana.

SB 12.01.13
suyaśā bhavitā tasya
saṅgataḥ suyaśaḥ-sutaḥ
śāliśūkas tatas tasya
somaśarmā bhaviṣyati
śatadhanvā tatas tasya
bhavitā tad-bṛhadrathaḥ

Translation:
Aśokavardhana will be followed by Suyaśā, whose son will be Saṅgata. His son will be Śāliśūka, Śāliśūka’s son will be Somaśarmā, and Somaśarmā’s son will be Śatadhanvā. His son will be known as Bṛhadratha.

SB 12.01.14
mauryā hy ete daśa nṛpāḥ
sapta-triṁśac-chatottaram
samā bhokṣyanti pṛthivīṁ
kalau kuru-kulodvaha

Translation:
O best of the Kurus, these ten Maurya kings will rule the earth for 137 years of the Kali-yuga.

Purport:
Although nine kings are mentioned by name, Daśaratha appeared after Sujyeṣṭha, before the rule of Saṅgata, and thus there are ten Maurya kings.

No comments: