Srimad Bhagavatam Essence of all Vedas

2021-01-17
by Braj Chandra Prabhu at ISKCON Chowpatty


SB 12.13.15
sarva-vedānta-sāraṁ hi
śrī-bhāgavatam iṣyate
tad-rasāmṛta-tṛptasya
nānyatra syād ratiḥ kvacit

Translation:
Śrīmad-Bhāgavatam is declared to be the essence of all Vedānta philosophy. One who has felt satisfaction from its nectarean mellow will never be attracted to any other literature.

SB 12.13.16
nimna-gānāṁ yathā gaṅgā
devānām acyuto yathā
vaiṣṇavānāṁ yathā śambhuḥ
purāṇānām idam tathā

Translation:
Just as the Gaṅgā is the greatest of all rivers, Lord Acyuta the supreme among deities and Lord Śambhu [Śiva] the greatest of Vaiṣṇavas, so Śrīmad-Bhāgavatam is the greatest of all Purāṇas.

SB 12.13.17
kṣetrāṇāṁ caiva sarveṣāṁ
yathā kāśī hy anuttamā
tathā purāṇa-vrātānāṁ
śrīmad-bhāgavataṁ dvijāḥ

Translation:
O brāhmaṇas, in the same way that the city of Kāśī is unexcelled among holy places, Śrīmad-Bhāgavatam is supreme among all the Purāṇas.

SB 12.13.18
śrīmad-bhāgavataṁ purāṇam amalaṁ yad vaiṣṇavānāṁ priyaṁ
yasmin pāramahaṁsyam ekam amalaṁ jñānaṁ paraṁ gīyate
tatra jñāna-virāga-bhakti-sahitaṁ naiṣkarmyam āviskṛtaṁ
tac chṛṇvan su-paṭhan vicāraṇa-paro bhaktyā vimucyen naraḥ

Translation:
Śrīmad-Bhāgavatam is the spotless Purāṇa. It is most dear to the Vaiṣṇavas because it describes the pure and supreme knowledge of the paramahaṁsas. This Bhāgavatam reveals the means for becoming free from all material work, together with the processes of transcendental knowledge, renunciation and devotion. Anyone who seriously tries to understand Śrīmad-Bhāgavatam, who properly hears and chants it with devotion, becomes completely liberated.

Purport:
Because Śrīmad-Bhāgavatam is completely free of contamination by the modes of nature, it is endowed with extraordinary spiritual beauty and is therefore dear to the pure devotees of the Lord. The word pāramahaṁsyam indicates that even completely liberated souls are eager to hear and narrate Śrīmad-Bhāgavatam. Those who are trying to be liberated should faithfully serve this literature by hearing and reciting it with faith and devotion.

No comments: