Hasya Rasa and Glories of Yamuna Devi

2020-11-21
by Madan Gopal Prabhu at ISKCON Chowpatty


SB 12.07.23-24
brāhmaṁ pādmaṁ vaiṣṇavaṁ ca
śaivaṁ laiṅgaṁ sa-gāruḍaṁ
nāradīyaṁ bhāgavatam
āgneyaṁ skānda-saṁjñitam
bhaviṣyaṁ brahma-vaivartaṁ
mārkaṇḍeyaṁ sa-vāmanam
vārāhaṁ mātsyaṁ kaurmaṁ ca
brahmāṇḍākhyam iti tri-ṣaṭ

Translation:
The eighteen major Purāṇas are the Brahma, Padma, Viṣṇu, Śiva, Liṅga, Garuḍa, Nārada, Bhāgavata, Agni, Skanda, Bhaviṣya, Brahma-vaivarta, Mārkaṇḍeya, Vāmana, Varāha, Matsya, Kūrma and Brahmāṇḍa Purāṇas.

Purport:
Śrīla Jīva Gosvāmī has quoted from the Varāha Purāṇa, Śiva Purāṇa and Matsya Purāṇa in confirmation of the above two verses.

SB 12.07.25
brahmann idaṁ samākhyātaṁ
śākhā-praṇayanaṁ muneḥ
śiṣya-śiṣya-praśiṣyāṇāṁ
brahma-tejo-vivardhanam

Translation:
I have thoroughly described to you, O brāhmaṇa, the expansion of the branches of the Vedas by the great sage Vyāsadeva, his disciples and the disciples of his disciples. One who listens to this narration will increase in spiritual strength.

Purport:
Thus end the purports of the humble servants of His Divine Grace A.C. Bhaktivedanta Swami Prabhupāda to the Twelfth Canto, Seventh Chapter, of the Śrīmad-Bhāgavatam, entitled “The Purāṇic Literatures.”

No comments: